Original

तथैव भगदत्तश्च श्रुतायुश्च महाबलः ।गजानीकेन भीमस्य ताववारयतां दिशः ॥ २५ ॥

Segmented

तथा एव भगदत्तः च श्रुतायुः च महा-बलः गज-अनीकेन भीमस्य तौ अवारयताम् दिशः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
अवारयताम् वारय् pos=v,p=3,n=d,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p