Original

विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः ।महता रथवंशेन पार्थस्यावारयन्दिशः ॥ २४ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ बाह्लिकः च स बाह्लिकः महता रथ-वंशेन पार्थस्य अवारयन् दिशः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
pos=i
pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अवारयन् वारय् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p