Original

ततो दुर्योधनो राजा कृपश्च रथिनां वरः ।अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः ॥ २३ ॥

Segmented

ततो दुर्योधनो राजा कृपः च रथिनाम् वरः अश्वत्थामा ततः शल्यः काम्बोजः च सुदक्षिणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s