Original

ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ।निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥ २२ ॥

Segmented

ततः पाण्डु-सुतः वीरः त्रिगर्तस्य रथ-व्रजान् निरुत्साहान् रणे चक्रे विमुखान् विपराक्रमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
त्रिगर्तस्य त्रिगर्त pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p
निरुत्साहान् निरुत्साह pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विमुखान् विमुख pos=a,g=m,c=2,n=p
विपराक्रमान् विपराक्रम pos=a,g=m,c=2,n=p