Original

द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे ।प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः ॥ २१ ॥

Segmented

द्रोणेन युधि निर्मुक्ते तस्मिन्न् अस्त्रे महा-मृधे प्रशशाम ततो वायुः प्रसन्नाः च अभवन् दिशः

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
निर्मुक्ते निर्मुच् pos=va,g=n,c=7,n=s,f=part
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
प्रशशाम प्रशम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
प्रसन्नाः प्रसद् pos=va,g=f,c=1,n=p,f=part
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=1,n=p