Original

ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् ।शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥ २० ॥

Segmented

ततो द्रोणो अभिवीक्ष्य एव वायव्य-अस्त्रम् सु दारुणम् शैलम् अन्यत् महा-राज घोरम् अस्त्रम् मुमोच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
एव एव pos=i
वायव्य वायव्य pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
शैलम् शैल pos=a,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i