Original

प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।आचार्यश्च रणे नित्यं प्रियः पार्थस्य संजय ॥ २ ॥

Segmented

प्रियो हि पाण्डवो नित्यम् भारद्वाजस्य धीमतः आचार्यः च रणे नित्यम् प्रियः पार्थस्य संजय

Analysis

Word Lemma Parse
प्रियो प्रिय pos=a,g=m,c=1,n=s
हि हि pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
आचार्यः आचार्य pos=n,g=m,c=1,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s