Original

प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ।पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥ १९ ॥

Segmented

प्रादुरासीत् ततो वायुः क्षोभयाणो नभस्तलम् पातयन् वै तरु-गणान् विनिघ्नन् च एव सैनिकान्

Analysis

Word Lemma Parse
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
क्षोभयाणो क्षोभय् pos=va,g=m,c=1,n=s,f=part
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तरु तरु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
सैनिकान् सैनिक pos=n,g=m,c=2,n=p