Original

अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत ।मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥ १८ ॥

Segmented

अथ क्रुद्धो रणे पार्थः त्रिगर्तान् प्रति भारत मुमोच अस्त्रम् महा-राज वायव्यम् पृतना-मुखे

Analysis

Word Lemma Parse
अथ अथ pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
पृतना पृतना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s