Original

तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ।विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ॥ १६ ॥

Segmented

तत्र अद्भुतम् अपश्याम बीभत्सोः हस्त-लाघवम् विमुक्ताम् बहुभिः शूरैः शस्त्र-वृष्टिम् दुरासदाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
हस्त हस्त pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s
विमुक्ताम् विमुच् pos=va,g=f,c=2,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s