Original

शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः ।प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥ १५ ॥

Segmented

शर-वृष्टिम् ततस् ताम् तु शर-वर्षेण पाण्डवः प्रतिजग्राह राज-इन्द्र तोय-वृष्टिम् इव अचलः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तोय तोय pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s