Original

ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ।मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥ १४ ॥

Segmented

ते वध्यमानाः पार्थेन कालेन इव युग-क्षये पार्थम् एव अभ्यवर्तन्त मरणे कृत-निश्चयाः मुमुचुः शर-वृष्टिम् च पाण्डवस्य रथम् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
मरणे मरण pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
pos=i
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i