Original

अर्जुनस्तु रणे नादं विनद्य रथिनां वरः ।त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ १३ ॥

Segmented

अर्जुनः तु रणे नादम् विनद्य रथिनाम् वरः त्रिगर्त-राजम् समरे स पुत्रम् विव्यधे शरैः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
नादम् नाद pos=n,g=m,c=2,n=s
विनद्य विनद् pos=vi
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
त्रिगर्त त्रिगर्त pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विव्यधे व्यध् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p