Original

ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो ।फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ॥ १२ ॥

Segmented

ते शराः प्राप्य कौन्तेयम् समस्ता विविशुः प्रभो फल-भार-नतम् यद्वत् स्वादु-वृक्षम् विहंगमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
समस्ता समस्त pos=a,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
प्रभो प्रभु pos=n,g=m,c=8,n=s
फल फल pos=n,comp=y
भार भार pos=n,comp=y
नतम् नम् pos=va,g=m,c=2,n=s,f=part
यद्वत् यद्वत् pos=i
स्वादु स्वादु pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
विहंगमाः विहंगम pos=n,g=m,c=1,n=p