Original

ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।हंसा इव महाराज शरत्काले नभस्तले ॥ ११ ॥

Segmented

ताभ्याम् मुक्ताः शरा राजन्न् अन्तरिक्षे विरेजिरे हंसा इव महा-राज शरद्-काले नभस्तले

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
शरा शर pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
विरेजिरे विराज् pos=v,p=3,n=p,l=lit
हंसा हंस pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरद् शरद् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
नभस्तले नभस्तल pos=n,g=n,c=7,n=s