Original

त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।छादयामास समरे पार्थं बाणैरयोमुखैः ॥ १० ॥

Segmented

त्रिगर्त-राज् अपि क्रुद्धो भृशम् आयम्य कार्मुकम् छादयामास समरे पार्थम् बाणैः अयोमुखैः

Analysis

Word Lemma Parse
त्रिगर्त त्रिगर्त pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
अपि अपि pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
आयम्य आयम् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
अयोमुखैः अयोमुख pos=n,g=m,c=3,n=p