Original

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥ ९ ॥

Segmented

लोकः तत् वेद यद् अहम् पितुः प्रिय-चिकीर्षया राज्यम् स्फीतम् महा-बाहो स्त्रियः च त्यक्तवान् पुरा

Analysis

Word Lemma Parse
लोकः लोक pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
स्फीतम् स्फीत pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i