Original

तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् ।स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे ॥ ७ ॥

Segmented

तत्र कार्यम् अहम् मन्ये भीष्मस्य एव अभिरक्षणम् स नो गुप्तः सुखाय स्यात् हन्यात् पार्थान् च संयुगे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कार्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
एव एव pos=i
अभिरक्षणम् अभिरक्षण pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
सुखाय सुख pos=n,g=n,c=4,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s