Original

नरेन्द्रनागाश्वसमाकुलानामभ्यायतीनामशिवे मुहूर्ते ।बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥ ५३ ॥

Segmented

नरेन्द्र-नाग-अश्व-समाकुलानाम् अभ्यायतीनाम् अशिवे मुहूर्ते बभूव घोषः तुमुलः चमू वात-उद्धुतानाम् इव सागराणाम्

Analysis

Word Lemma Parse
नरेन्द्र नरेन्द्र pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
समाकुलानाम् समाकुल pos=a,g=f,c=6,n=p
अभ्यायतीनाम् अभ्ये pos=va,g=f,c=6,n=p,f=part
अशिवे अशिव pos=a,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
घोषः घोष pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
चमू चमू pos=n,g=f,c=6,n=p
वात वात pos=n,comp=y
उद्धुतानाम् उद्धू pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
सागराणाम् सागर pos=n,g=m,c=6,n=p