Original

महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः ।प्रकाशिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना ॥ ५२ ॥

Segmented

महान्ति अनीकानि महा-समुच्छ्रये समागमे पाण्डव-धार्तराष्ट्रयोः शङ्ख-मृदङ्ग-निस्वनैः प्रकम्पितानि इव वनानि वायुना

Analysis

Word Lemma Parse
महान्ति महत् pos=a,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
समुच्छ्रये समुच्छ्रय pos=n,g=m,c=7,n=s
समागमे समागम pos=n,g=m,c=7,n=s
पाण्डव पाण्डव pos=n,comp=y
धार्तराष्ट्रयोः धार्तराष्ट्र pos=n,g=m,c=6,n=d
शङ्ख शङ्ख pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
प्रकम्पितानि प्रकम्पय् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
वनानि वन pos=n,g=n,c=1,n=p
वायुना वायु pos=n,g=m,c=3,n=s