Original

ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् ।निपेतुः सहसा भूमौ वेदयाना महद्भयम् ॥ ५१ ॥

Segmented

ज्वल् च महा-उल्काः वै समाहत्य दिवाकरम् निपेतुः सहसा भूमौ वेदयाना महद् भयम्

Analysis

Word Lemma Parse
ज्वल् ज्वल् pos=va,g=f,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
उल्काः उल्का pos=n,g=f,c=1,n=p
वै वै pos=i
समाहत्य समाहन् pos=vi
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
वेदयाना वेदय् pos=va,g=f,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s