Original

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय ॥ ५ ॥

Segmented

दुःशासन रथाः तूर्णम् युज्यन्ताम् भीष्म-रक्षिणः द्वात्रिंशत् त्वम् अनीकानि सर्वाणि एव अभिचोदय

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
रथाः रथ pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
युज्यन्ताम् युज् pos=v,p=3,n=p,l=lot
भीष्म भीष्म pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
द्वात्रिंशत् द्वात्रिंशत् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनीकानि अनीक pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
अभिचोदय अभिचोदय् pos=v,p=2,n=s,l=lot