Original

रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् ।सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते ॥ ४८ ॥

Segmented

रुदताम् वाहनानाम् च नेत्रेभ्यः प्रापतत् जलम् सुस्रुवुः च शकृत्-मूत्रम् प्रध्यायन्तो विशाम् पते

Analysis

Word Lemma Parse
रुदताम् रुद् pos=va,g=n,c=6,n=p,f=part
वाहनानाम् वाहन pos=n,g=n,c=6,n=p
pos=i
नेत्रेभ्यः नेत्र pos=n,g=n,c=5,n=p
प्रापतत् प्रपत् pos=v,p=3,n=s,l=lan
जलम् जल pos=n,g=n,c=1,n=s
सुस्रुवुः स्रु pos=v,p=3,n=p,l=lit
pos=i
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
प्रध्यायन्तो प्रध्या pos=va,g=m,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s