Original

दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ।रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ॥ ४७ ॥

Segmented

दिशः प्रज्वलिता राजन् पांसु-वर्षम् पपात च रुधिरेण समुन्मिश्रम् अस्थि-वर्षम् तथा एव च

Analysis

Word Lemma Parse
दिशः दिश् pos=n,g=f,c=1,n=p
प्रज्वलिता प्रज्वल् pos=va,g=f,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पांसु पांसु pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुन्मिश्रम् समुन्मिश्र pos=a,g=n,c=1,n=s
अस्थि अस्थि pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i