Original

ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् ।घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ।वेदयन्त्यो महाराज महद्वैशसमागतम् ॥ ४६ ॥

Segmented

ववुः च तुमुला वाताः शंसन्तः सु महत् भयम् घोराः च घोर-निर्ह्रादाः शिवाः तत्र ववाशिरे वेदयन्त्यो महा-राज महद् वैशसम् आगतम्

Analysis

Word Lemma Parse
ववुः वा pos=v,p=3,n=p,l=lit
pos=i
तुमुला तुमुल pos=a,g=m,c=1,n=p
वाताः वात pos=n,g=m,c=1,n=p
शंसन्तः शंस् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
घोराः घोर pos=a,g=f,c=1,n=p
pos=i
घोर घोर pos=a,comp=y
निर्ह्रादाः निर्ह्राद pos=n,g=f,c=1,n=p
शिवाः शिवा pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
ववाशिरे वाश् pos=v,p=3,n=p,l=lit
वेदयन्त्यो वेदय् pos=va,g=f,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महद् महत् pos=a,g=n,c=2,n=s
वैशसम् वैशस pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part