Original

पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः ।सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥ ४५ ॥

Segmented

पक्षिणः च महा-घोरम् व्याहरन्तो विबभ्रमुः स प्रभः चोदितः सूर्यो निष्प्रभः समपद्यत

Analysis

Word Lemma Parse
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
व्याहरन्तो व्याहृ pos=va,g=m,c=1,n=p,f=part
विबभ्रमुः विभ्रम् pos=v,p=3,n=p,l=lit
pos=i
प्रभः प्रभा pos=n,g=m,c=1,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
सूर्यो सूर्य pos=n,g=m,c=1,n=s
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan