Original

ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे ।ततः शब्देन महता प्रचकम्पे वसुंधरा ॥ ४४ ॥

Segmented

ततो ऽन्योन्यम् प्रधावन्तः संप्रहारम् प्रचक्रिरे ततः शब्देन महता प्रचकम्पे वसुंधरा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रधावन्तः प्रधाव् pos=va,g=m,c=1,n=p,f=part
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
ततः ततस् pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रचकम्पे प्रकम्प् pos=v,p=3,n=s,l=lit
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s