Original

भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः ।उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥ ४२ ॥

Segmented

भेरी-मृदङ्ग-शङ्खानाम् दुन्दुभीनाम् च निस्वनैः उत्क्रुः-सिंहनादैः च वल्गितैः च पृथग्विधैः

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
दुन्दुभीनाम् दुन्दुभि pos=n,g=m,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
उत्क्रुः उत्क्रुश् pos=va,comp=y,f=part
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
वल्गितैः वल्गित pos=n,g=n,c=3,n=p
pos=i
पृथग्विधैः पृथग्विध pos=a,g=n,c=3,n=p