Original

क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः ।भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ।पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ॥ ४१ ॥

Segmented

क्ष्वेडाः किलिकिला-शब्दान् क्रकचान् गोविषाणिकाः भेरी-मृदङ्ग-पणवान् नादय् च पुष्करान् पाण्डवा अभ्यधावन्त नदन्तो भैरवान् रवान्

Analysis

Word Lemma Parse
क्ष्वेडाः क्ष्वेड pos=n,g=m,c=1,n=p
किलिकिला किलिकिला pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
क्रकचान् क्रकच pos=n,g=m,c=2,n=p
गोविषाणिकाः गोविषाणिक pos=n,g=m,c=1,n=p
भेरी भेरी pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
पणवान् पणव pos=n,g=m,c=2,n=p
नादय् नादय् pos=va,g=m,c=1,n=p,f=part
pos=i
पुष्करान् पुष्कर pos=n,g=m,c=2,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p