Original

इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् ।दुर्योधनो महाराज दुःशासनमचोदयत् ॥ ४ ॥

Segmented

इङ्गितेन तु तत् ज्ञात्वा गाङ्गेयेन विचिन्तितम् दुर्योधनो महा-राज दुःशासनम् अचोदयत्

Analysis

Word Lemma Parse
इङ्गितेन इङ्गित pos=n,g=n,c=3,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
गाङ्गेयेन गाङ्गेय pos=n,g=m,c=3,n=s
विचिन्तितम् विचिन्तय् pos=va,g=n,c=2,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan