Original

तावकास्तु रणे यत्ताः सहसेना नराधिपाः ।अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ॥ ३९ ॥

Segmented

तावकाः तु रणे यत्ताः सह सेनाः नराधिपाः अभ्युद्ययू रणे पार्थान् भीष्मम् कृत्वा अग्रतस् नृप

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
सेनाः सेना pos=n,g=m,c=1,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
अभ्युद्ययू अभ्युद्या pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
अग्रतस् अग्रतस् pos=i
नृप नृप pos=n,g=m,c=8,n=s