Original

एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ।पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष ॥ ३८ ॥

Segmented

एवम् ते ऽपि महा-व्यूहम् प्रतिव्यूह्य सु दुर्जयम् पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
प्रतिव्यूह्य प्रतिव्यूह् pos=vi
सु सु pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
मारिष मारिष pos=n,g=m,c=8,n=s