Original

अभिमन्युर्महेष्वासो द्रुपदश्च महारथः ।केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः ॥ ३७ ॥

Segmented

अभिमन्युः महा-इष्वासः द्रुपदः च महा-रथः केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part