Original

शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ।चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ।स्थिता रणे महाराज महत्या सेनया वृताः ॥ ३६ ॥

Segmented

शिखण्डी विजयः च एव राक्षसः च घटोत्कचः चेकितानो महा-बाहुः कुन्तिभोजः च वीर्यवान् स्थिता रणे महा-राज महत्या सेनया वृताः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
विजयः विजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
चेकितानो चेकितान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part