Original

धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ।स्थिताः सैन्येन महता परानीकविनाशनाः ॥ ३५ ॥

Segmented

धृष्टद्युम्नो विराटः च सात्यकिः च महा-रथः स्थिताः सैन्येन महता पर-अनीक-विनाशनाः

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
पर पर pos=n,comp=y
अनीक अनीक pos=n,comp=y
विनाशनाः विनाशन pos=a,g=m,c=1,n=p