Original

एवमेते तदा व्यूहं कृत्वा भारत तावकाः ।संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥ ३३ ॥

Segmented

एवम् एते तदा व्यूहम् कृत्वा भारत तावकाः संनद्धाः समदृश्यन्त प्रतपन्त इव अग्नयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
भारत भारत pos=n,g=m,c=8,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
प्रतपन्त प्रतप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p