Original

अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः ।पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥ ३२ ॥

Segmented

अलम्बुसो रथ-श्रेष्ठः श्रुतायुः च महा-रथः पृष्ठतः सर्व-सैन्यानाम् स्थितौ व्यूहस्य दंशितौ

Analysis

Word Lemma Parse
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
दंशितौ दंशय् pos=va,g=m,c=1,n=d,f=part