Original

दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः ।व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥ ३१ ॥

Segmented

दुर्योधनो महा-राज त्रिगर्तैः सर्वतो वृतः व्यूह-मध्ये स्थितो राजन् पाण्डवान् प्रति भारत

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
व्यूह व्यूह pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s