Original

अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ ।महत्या सेनया युक्ता वामं पक्षमपालयन् ॥ ३० ॥

Segmented

अश्वत्थामा सोमदत्त आवन्त्यौ च महा-रथा महत्या सेनया युक्ता वामम् पक्षम् अपालयन्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
सोमदत्त सोमदत्त pos=n,g=m,c=1,n=s
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
वामम् वाम pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
अपालयन् पालय् pos=v,p=3,n=p,l=lan