Original

निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् ।दीर्घं दध्यौ शांतनवो योद्धुकामोऽर्जुनं रणे ॥ ३ ॥

Segmented

निर्वेदम् परमम् गत्वा विनिन्द्य परवाच्य-ताम् दीर्घम् दध्यौ शांतनवो योद्धु-कामः ऽर्जुनम् रणे

Analysis

Word Lemma Parse
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
विनिन्द्य विनिन्द् pos=vi
परवाच्य परवाच्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit
शांतनवो शांतनव pos=n,g=m,c=1,n=s
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s