Original

द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष ।दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥ २९ ॥

Segmented

द्रोणो भूरिश्रवाः शल्यो भगदत्तः च मारिष दक्षिणम् पक्षम् आश्रित्य स्थिता व्यूहस्य दंशिताः

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part