Original

कृपश्च कृतवर्मा च शैब्यश्चैव महारथः ।शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ॥ २७ ॥

Segmented

कृपः च कृतवर्मा च शैब्यः च एव महा-रथः शकुनिः सैन्धवः च एव काम्बोजः च सुदक्षिणः

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
शैब्यः शैब्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s