Original

ततः शांतनवो भीष्मो निर्ययौ सेनया सह ।व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ॥ २६ ॥

Segmented

ततः शांतनवो भीष्मो निर्ययौ सेनया सह व्यूहम् च अव्यूहत महत् सर्वतोभद्रम् आहवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
सेनया सेना pos=n,g=f,c=3,n=s
सह सह pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
pos=i
अव्यूहत व्यूह् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s
सर्वतोभद्रम् सर्वतोभद्र pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s