Original

शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ ।स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ॥ २५ ॥

Segmented

शिखण्डिनम् नर-व्याघ्र भीष्मस्य प्रमुखे ऽनघ स्थापयस्व अद्य पाञ्चाल्य तस्य गोप्ता अहम् अपि उत

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
स्थापयस्व स्थापय् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
पाञ्चाल्य पाञ्चाल्य pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उत उत pos=i