Original

भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् ।अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ २४ ॥

Segmented

भीष्मम् तु रथ-वंशेन दृष्ट्वा तम् अभिसंवृतम् अर्जुनो रथिनाम् श्रेष्ठो धृष्टद्युम्नम् उवाच ह

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तु तु pos=i
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i