Original

भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव ।भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह ॥ २३ ॥

Segmented

भ्रातुः तत् वचनम् श्रुत्वा पुत्रो दुःशासनः ते भीष्मम् प्रमुखतः कृत्वा प्रययौ सेनया सह

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रमुखतः प्रमुखतस् pos=i
कृत्वा कृ pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सेनया सेना pos=n,g=f,c=3,n=s
सह सह pos=i