Original

स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः ।यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥ २२ ॥

Segmented

स रक्ष्यमाणः पार्थेन तथा अस्माभिः विवर्जितः यथा भीष्मम् न नो हन्याद् दुःशासन तथा कुरु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रक्ष्यमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तथा तथा pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot