Original

ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् ।सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥ २१ ॥

Segmented

ततो दुर्योधनो राजा पुनः भ्रातरम् अब्रवीत् सव्यम् चक्रम् युधामन्युः उत्तमौजाः च दक्षिणम् गोप्ताराव् अर्जुनस्य एतौ अर्जुनः ऽपि शिखण्डिनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सव्यम् सव्य pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
उत्तमौजाः उत्तमौजस् pos=n,g=m,c=1,n=s
pos=i
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
गोप्ताराव् गोप्तृ pos=a,g=m,c=1,n=d
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s