Original

यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् ।सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥ २० ॥

Segmented

यथा देवासुरे युद्धे त्रिदशा वज्र-धारिणम् सर्वे ते स्म व्यतिष्ठन्त रक्षमाणाः तम् महा-रथम्

Analysis

Word Lemma Parse
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
व्यतिष्ठन्त विष्ठा pos=v,p=3,n=p,l=lan
रक्षमाणाः रक्ष् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s