Original

दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु ।मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥ २ ॥

Segmented

दुर्योधनस्य तत् श्रुत्वा रात्रौ विलपितम् बहु मन्यमानः स तम् राजन् प्रत्यादेशम् इव आत्मनः

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रात्रौ रात्रि pos=n,g=f,c=7,n=s
विलपितम् विलप् pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्यादेशम् प्रत्यादेश pos=n,g=m,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s